CONSIDERATIONS TO KNOW ABOUT BHAIRAV KAVACH

Considerations To Know About bhairav kavach

Considerations To Know About bhairav kavach

Blog Article



ज्वलत्पावकमध्यस्थो भस्मशय्याव्यवस्थितः ॥ ९॥

कथयामि शृणु प्राज्ञ बटोस्तु कवचं शुभम्

कुमारी पूजयित्वा तु यः पठेद् भावतत्परः । न किञ्चिद् दुर्लभं तस्य दिवि वा भुवि मोदते ।।

 

न देयं परिशिष्येभ्यो कृपणेभ्यश्च शङ्कर ।

श्रृंगी सलिलवज्रेषु ज्वरादिव्याधि यह्निषु ।।

जले तत्पुरुषः पातु स्थले पातु गुरुः सदा

मन्त्रेण रक्षिते योगी कवचं रक्षकं यतः।।

सद्योजातस्तु मां पायात्सर्वतो देवसेवितः ।

पूर्वस्यामसिताङ्गो मां दिशि रक्षतु सर्वदा ॥ ५॥

मन्त्रेण रक्षते योगी कवचं रक्षकं यतः ।

यो read more ददाति निषिद्धेभ्यः सर्वभ्रप्ो भवेत्किल।



योऽपरागे प्रदाता वै तस्य स्यादतिसत्वरम् ॥ ३१॥

Report this page